C 31-5(1) Devīrahasya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 31/5
Title: Devīrahasya
Dimensions: 43.5 x 17.5 cm x 103 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 302
Remarks:
Reel No. C 31-5 Inventory No. 58057
Reel No.: C 31/5a
Title Devīrahasya
Remarks ascribed to the Rudrayāmala
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; fol. 11 is missing
Size 50.0 x 16.5 cm
Folios 71
Lines per Folio 13
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ru. yā. de. ra. and in the lower right-hand margin under the word rāma
Scribe Sītārāmaśarmā
Place of Deposit Kaisher Library
Accession No. 302a
Manuscript Features
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ ||
oṃ śrīgurave namaḥ || ||
śrībhairava uvāca ||
oṃ adhunā devi vakṣyāmi rahasyaṃ paramādbhutam ||
yatra sarveṣu taṃtreṣu yāmalādiṣu bhāṣitam ||
parā devī rahasyākhyaṃ taṃtraṃ maṃtroccavigrahaṃ ||
tattvaṃ śrīṣoḍaśākṣaryāḥ sarvasvaṃ mama pārvati ||
aprakāśyaṃ na dātavyaṃ phalamoccaphalapradam ||
bhogāpavargadaṃ loke sādhakānāṃ sukhāvahaṃ ||
śrīdevyuvāca ||
bhagavan sarvataṃtrajñā kaulikeśvaraśaṃkara ||
tvatprasādāt mākhyātaṃ tattvaṃ devyā sudurlabhaṃ ||
taṃtramaṃtrātmakaṃ guhyaṃ sūcitaṃ bhavatā svayaṃ ||
paradevīrahasyākhyaṃ ⟪kṣa⟫ [[śi]]kṣā (!) sarvaṃ vadaśva me || (fol. 1v1–3)
End
śrī devyuvāca
bhagavan bhavatā bhaktyā prasādoyaṃ mahān kṛtaḥ
yat tvaya varṇitas taṃtraḥ śrīdurgāyāḥ kuleśvara
krītāsmi tava dāsyasmi bhaktāsmi tripurāntaka ||
sarvathā rakṣaṇīyāsmi kim anyat kathayāmi te ||
idaṃ devīrahasyākhyaṃ taṃtrarājaṃ maheśvari
sarvasiddhimayaṃ gopyaṃ gopanīyaṃ maheśvari
adātavyam abhaktebhyo durātmabhyo maheśvari
svaputrebhyo nyaśiṣyebhyo na deyaṃ tu mumukṣubhiḥ ||
idaṃ hi sāraṃ taṃtrāṇāṃ savasvam uttamam (!)
rahasyaṃ devi durgāyā gopanīyaṃ svayonivat ❁ ❁ ❁ (fol. 72v6–8)
Colophon
iti śrīrudrayāmale taṃtre śrīdevīrahasye ṣaṭitamaḥ (!) paṭalaḥ || ❁ 60 ❁ ❁ ❁ samāptoyaṃ devīrahasyābhidhas taṃtra ❁
yādṛśaṃ pustakaṃ dṛṣṭā tādṛśaṃ lipitaṃ mayā
yadi śuddham aśuddhaṃ vā mama doṣo na dīyate ❁ ||
paramārthapradīpikāparanāmātaṃtrarājaś ceti śivaṃ yakṣamālalekhakapāṭhayoḥ (!) oṃ || || ||
idaṃ pustakaṃ sītārāmaśarmaṇā likhitaṃ śubhaṃ bhūyāt ❁ || śiva śiva śiva śiva ❁ (fol. 72v8–10)
Microfilm Details
Reel No. C 31/5a
Date of Filming 31-12-1975
Exposures 75
Used Copy Kathmandu
Type of Film positive
Remarks Exps. 12 and 13 are out of focus.
Catalogued by RT
Date 03-07-2007
Bibliography